Santosh Da Notes

An excellent teacher of Sanskrit and a great artist. He makes beautiful idols of Goddess

Saraswati.

ॐ श्री गणेशाय नाम: ! ॐ ऐं ह्रीं क्लीं महासरस्वती देव्यै नमः!!

परस्मैपद तिङ् & आत्मनेपद तिङ् s – – गण ( Gana )

Notes Annual -93

Grammar : Conjugation , Declension, 1st Term Past & Present Principal

आत्मनेपद तिङ् √सेव् , √याच्, √ विद् , √ पत्त् , √वृत् ( ?? ) and some others ( ???)

Prefix, if any + √ Root + तिङ् = Verb ; तिङ् is a verb-sign, which indicates Tense or Mood of the Verb and shows person and number of the agent.

Corresponding to the tenses and the moods, verbs have been classified into two groups called लकारs. A लकार is a group of nine verbs in a particular tense or mood. Every लकार has nine verb signs ( तिङ्s), corresponding to the three persons and three numbers.

There are two sets of तिङ्s. –

  1. परस्मैपद तिङ् s

2. आत्मनेपद तिङ् s

Following are the आत्मनेपद तिङ् s of the five commonly used लकार s : –

लट् लकार

लट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
ते
से
Dual
द्वि वचन
आतेआथेवहे
Plural
बहु वचन
अन्तेध्वेमहे
लोट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
ताम्त्व
Dual
द्वि वचन
आताम् (??) एताम्ऐथाम्आवहै (??) वहै
Plural
बहु वचन
अन्ताम्ध्वम्आमहै (??) महै
लङ् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
अ – त
अ – थास
इ (??) अ – ये
Dual
द्वि वचन
अ – इताम्अ – आथाम्अ – वहि
Plural
बहु वचन
अ – अन्तअ – ध्वम्अ – महि
विधिलिङ्
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
ईत

ईथास् (??) ईया

ईय
Dual
द्वि वचन
ईयाताम्ईयाथाम्ईवहि
Plural
बहु वचन
ईरन् (??) ईस्ईध्वम्ईमहि

लृट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
स्यते (?) स्येत (?)स्यसेस्ये ( ?? ) स्वे(??)
Dual
द्वि वचन
स्येतेस्येथेस्यावहे (??) स्वावहे (??)
Plural
बहु वचन
स्यन्तेस्यध्वेस्यामहे (??) स्वामहे (??)

परस्मैपद – विधानम् & आत्मनेपद विधानम्

( Rules Governing परस्मैपद आत्मनेपद तिङ् )

परस्मैपद denotes that the fruit of the action of a verb accrues to some one, different from the agent. Simply,क्रियाफलम् is अन्यगामी ,if a root is used with a परस्मैपद तिङ् ।

आत्मनेपद denotes that the fruit of the action of a verb accrues to the agent. Simply,क्रियाफलम् is कर्तृगामी ,if a root is used with a आत्मनेपद तिङ् ।

e.g. 1 ) सा पचति। She is cooking ( for others ) :

सा पचते। She is cooking ( for herself) :

e.g. 2 ) विप्र: यजति।The Brahman is performing sacrifice ( for others ) :

विप्र: यजते। The Brahman is performing sacrifice( for himself) :

e.g. 3 ) कुम्भकार: घटम् करोति।The potter is making a pot ( for sale ) :

कुम्भकार: घटम् कुरुते । The potter is making a pot ( for his own use )

If a word of a phrase is used in a sentence for showing accrual of the fruit of the action of a verb to the agent आत्मनेपद तिङ् is optionally used. etc. are used for showing accrual of the fruit of the action of a verb to the agent,

If a word of a phrase is used in a sentence for showing accrual of the fruit of the action of a verb to the agent आत्मनेपद तिङ् is optionally used. स्व, स्वीय, स्वकीय, आत्मन: कृते etc. are used for showing accrual of the fruit of the action of a verb to the agent,

e.g. 1 ) She is cooking for herself. = सा पचते।

or, सा आत्मनः कृते पचते।

or, सा आत्मनः कृते पचति।

e.g. 2 ) The Brahman is performing sacrifice his own sacrifice. = विप्र: यजते।

or, विप्र: स्वम् यज्ञम् कुरुते ।

or, विप्र: स्वम् यज्ञम् करोति ।

e.g. 3 ) The potter is making a pot for himself. = कुम्भकार: घटम् कुरुते।

or, कुम्भकार: स्वम् घटम् कुरुते ।

or, कुम्भकार: स्वम् घटम् करोति ।

परस्मैपद आत्मनेपद तिङ् परस्मैपद आत्मनेपद तिङ् परस्मैपद आत्मनेपद तिङ् उभयपद आत्मनेपदी परस्मैपदी उभयपदी

But the general rule is not always followed. There are some परस्मैपदी roots – They always take परस्मैपद तिङ् s / some roots always take आत्मनेपद तिङ् s – they are आत्मनेपदी roots.

Again there are some उभयपदी roots which take परस्मैपद तिङ् s & आत्मनेपद तिङ् s in the same sense.

In passive voice – ( ) , all roots — आत्मनेपदी , परस्मैपदी or, उभयपदी must take आत्मनेपद तिङ् s . In passive voice, roots are modified by the addition of य ।

e.g. √पठ् = परस्मैपदी
पठति, पठतः, पठन्ति etc are from √पठ् । But, √पठ् + कर्मवाच्ये लट्- ते = पठ्यते।

In भाववाच्य ( Impersonal Passive Voice ) , roots are used with आत्मनेपद तिङ् s and the roots must be modified by the addition of य ।

e.g. √गम् + भाववाच्य लट्- ते = गम्यते

CONJUGATION External Site

Conjugate √सेव् ( To Serve )

1. सेव् (1A)__Prs__To Serve__
2. सेव् (1A)__Impf__To Serve__
3. सेव् (1A)__Aor__To Serve__असेविष्ट, असेविषाताम्, असेविषत | असेविष्ठाः, असेविषाथाम्, असेविध्वम् / असेविढ्वम् | असेविषि, असेविष्वहि, असेविष्महि
4. सेव् (1A)__Perf__To Serve__सिषेवे, सिषेवाते, सिषेविरे | सिषेविषे, सिषेवाथे, सिषेविध्वे / सिषेविढ्वे | सिषेवे, सिषेविवहे, सिषेविमहे
5. सेव् (1A)__SFut__To Serve__सेविष्यते, सेविष्येते, सेविष्यन्ते | सेविष्यसे, सेविष्येथे, सेविष्यध्वे | सेविष्ये, सेविष्यावहे, सेविष्यामहे
6. सेव् (1A)__PFut__To Serve__सेविता, सेवितारौ, सेवितारः | सेवितासे, सेवितासाथे, सेविताध्वे | सेविताहे, सेवितास्वहे, सेवितास्महे
7. सेव् (1A)__Impv__To Serve__
8. सेव् (1A)__Pot__To Serve__
9. सेव् (1A)__Ben__To Serve__सेविषीष्ट, सेविषीयास्ताम्, सेविषीरन् | सेविषीष्ठाः, सेविषीयास्थाम्, सेविषीध्वम् / सेविषीढ्वम् | सेविषीय, सेविषीवहि, सेविषीमहि
10. सेव् (1A)__Cond__To Serve__असेविष्यत, असेविष्येताम्, असेविष्यन्त | असेविष्यथाः, असेविष्येथाम्, असेविष्यध्वम् | असेविष्ये, असेविष्यावहि, असेविष्यामहि

Conjugate √सेव् ( To Serve )
लट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
सेवतेसेवसेसेवे
Dual
द्वि वचन
सेवेतेसेवेथेसेवावहे
Plural
बहु वचन
सेवन्तेसेवध्वेसेवामहे
लोट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
सेवताम्सेवस्वसेवै
Dual
द्वि वचन
सेवेताम्सेवेथाम्सेवावहै 
Plural
बहु वचन
सेवन्ताम्सेवध्वम् सेवामहै
लङ् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
असेवत
 असेवथाः
असेवे
Dual
द्वि वचन
असेवेताम्असेवेथाम्असेवावहि
Plural
बहु वचन
असेवन्तअसेवध्वम् असेवामहि
विधिलिङ्
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
सेवेत 

सेवेथाः

 सेवेय, 
Dual
द्वि वचन
सेवेयाताम्सेवेयाथाम्सेवेवहि
Plural
बहु वचन
 सेवेरन् सेवेध्वम् सेवेमहि

लृट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
सेविष्यतेसेविष्यसेसेविष्ये
Dual
द्वि वचन
सेविष्येतेसेविष्येथेसेविष्यावहे
Plural
बहु वचन
सेविष्यन्ते सेविष्यध्वेसेविष्यामहे
Conjugate √याच् ( To Beg ) External Site
लट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
याचते याचसेयाचे
Dual
द्वि वचन
याचेतेयाचेथेयाचावहे
Plural
बहु वचन
याचन्तेयाचध्वेयाचामहे
लोट् लकार
Imperative Mood

3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
याचताम्याचस्वयाचै
Dual
द्वि वचन
याचेताम्
याचेथाम्याचावहै
Plural
बहु वचन
याचन्ताम्याचध्वम्याचामहै
लङ् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
अयाचत
अयाचथाः
अयाचे
Dual
द्वि वचन
अयाचेताम्अयाचेथाम्अयाचावहि
Plural
बहु वचन
अयाचन्तअयाचध्वम्अयाचामहि
विधिलिङ्
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
याचेत
याचेथाः

याचेय
Dual
द्वि वचन
याचेयाताम्
याचेयाथाम्
याचेवहि
Plural
बहु वचन
याचेरन्याचेध्वम्याचेमहि

लृट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
याचिष्यतेयाचिष्यसेयाचिष्ये
Dual
द्वि वचन
याचिष्येतेयाचिष्येथे
याचिष्यावहे
Plural
बहु वचन
याचिष्यन्तेयाचिष्यध्वेयाचिष्यामहे
Conjugate √लभ् ( To Gain )
लट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
लभते
लभसेलभे
Dual
द्वि वचन
लभेतेलभेथेलभावहे
Plural
बहु वचन
लभन्तेलभध्वेलभामहे
लोट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
लभताम्लभस्वलभै
Dual
द्वि वचन
लभेताम्लभेथाम्लभावहै
Plural
बहु वचन
लभन्ताम्लभध्वम्लभामहै
लङ् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
अलभत्(??) अलभत
अलभथाः
अलभे
Dual
द्वि वचन
अलभेताम् अलभेथाम्अलभावहि
Plural
बहु वचन
अलभन्तअलभध्वम्अलभामहि
विधिलिङ्
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
लभेत
लभेथाः
लभेय
Dual
द्वि वचन
लभेयाताम् लभेयाथाम्लभेवहि
Plural
बहु वचन
लभेरन्लभेध्वम्लभेमहि

लृट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
लप्स्यतेलप्स्यसे लप्स्यसे
Dual
द्वि वचन
लप्स्येतेलप्स्येथेलप्स्यावहे
Plural
बहु वचन
लप्स्यन्तेलप्स्यध्वेलप्स्यामहे
Conjugate √वृत् ( To Exist ) External Site
लट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
वर्ततेवर्तसेवर्ते
Dual
द्वि वचन
वर्तेतेवर्तेथेवर्तावहे
Plural
बहु वचन
वर्तन्तेवर्तध्वेवर्तामहे
लोट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
वर्तताम्वर्तस्ववर्तै
Dual
द्वि वचन
वर्तेताम्वर्तेथाम्
वर्तावहै
Plural
बहु वचन
वर्तन्ताम्वर्तध्वम्वर्तामहै
लङ् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
अवर्ततअवर्तथाःअवर्ते
Dual
द्वि वचन
अवर्तेताम्अवर्तेथाम्अवर्तावहि
Plural
बहु वचन
अवर्तन्तअवर्तध्वम्अवर्तामहि
विधिलिङ्
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
वर्तेतवर्तेथाःवर्तेय
Dual
द्वि वचन
वर्तेयाताम्
वर्तेयाथाम्
वर्तेवहि
Plural
बहु वचन
वर्तेरन्वर्तेध्वम्वर्तेमहि

लृट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
वर्तिष्यतेवर्तिष्यसेवर्तिष्ये
Dual
द्वि वचन
वर्तिष्येतेवर्तिष्येथे
वर्तिष्यावहे
Plural
बहु वचन
वर्तिष्यन्तेवर्तिष्यध्वेवर्तिष्यामहे
Conjugate √विद्( To Exist )
लट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
विद्यते
विद्यसेविद्ये ,
Dual
द्वि वचन
विद्येतेविद्येथेविद्यावहे
Plural
बहु वचन
विद्यन्ते |विद्यध्वेविद्यामहे
लोट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
विद्यताम्
विद्यस्वविद्यै ,
Dual
द्वि वचन
विद्येताम्विद्येथाम्विद्यावहै
Plural
बहु वचन
विद्यन्ताम्विद्यध्वम्विद्यामहै
लङ् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
अविद्यतअविद्यथाः
अविद्ये
Dual
द्वि वचन
अविद्येताम् अविद्येथाम्अविद्यावहे (??) अविद्यावहि
Plural
बहु वचन
अविद्यन्तअविद्यध्वम्अविद्यामहे(??) अविद्यामहि
विधिलिङ्
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
विद्येत

विद्येथाः

विद्येय
Dual
द्वि वचन
विद्येयाताम्विद्येयाथाम्विद्येवहि
Plural
बहु वचन
विद्येरन्विद्येध्वम्विद्येमहि

लृट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
वेत्स्यतेवेत्स्यसेवेत्स्ये
Dual
द्वि वचन
वेत्स्येतेवेत्स्येथेवेत्स्यावहे
Plural
बहु वचन
वेत्स्यन्तेवेत्स्यध्वेवेत्स्यामहे
Conjugate √जन् ( To Be Born ) done
लट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
जायते
जायसेजाये
Dual
द्वि वचन
जायेतेजायेथेजायावहे
Plural
बहु वचन
जायन्तेजायध्वेजायामहे
लोट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
जायताम् जायस्वजायै
Dual
द्वि वचन
जायेताम्जायेथाम्जायावहै
Plural
बहु वचन
जायन्ताम्जायध्वम्जायामहै
लङ् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
अजायतअजायथाः
अजाये
Dual
द्वि वचन
अजायेताम्अजायेथाम्अजायावहि
Plural
बहु वचन
अजायन्तअजायध्वम्अजायामहि
विधिलिङ्
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
जायेत

जायेथाः

जायेय
Dual
द्वि वचन
जायेयाताम्जायेयाथाम्जायेवहि
Plural
बहु वचन
जायेरन्जायेध्वम्जायेमहि

लृट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
जनिष्यतेजनिष्यसेजनिष्ये
Dual
द्वि वचन
जनिष्येतेजनिष्येथेजनिष्यावहे,
Plural
बहु वचन
जनिष्यन्तेजनिष्यध्वेजनिष्यामहे
Conjugate √मृ ( To Die ) External Site Takes परस्मैपद- तिङ् Only in लृट् लकार
लट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
म्रियतेम्रियसेम्रिये
Dual
द्वि वचन
म्रियेते
म्रियेथे
म्रियावहे
Plural
बहु वचन
म्रियन्तेम्रियध्वेम्रियामहे
लोट् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
म्रियताम्म्रियस्वम्रियै
Dual
द्वि वचन
म्रियेताम्
म्रियेथाम्
म्रियावहै
Plural
बहु वचन
म्रियन्ताम्म्रियध्वम्म्रियामहै
लङ् लकार
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
अम्रियते (?? ) अम्रियतअम्रियथाःअम्रिये
Dual
द्वि वचन
अम्रियेताम्
अम्रियेथाम्
अम्रियावहे (??) अम्रियावहि (??)

Plural
बहु वचन
अम्रियन्तअम्रियध्वम्अम्रियामहि
विधिलिङ्
3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
म्रियेतम्रियेथाः
म्रियेय
Dual
द्वि वचन
म्रियेयाताम्
म्रियेयाथाम्
म्रियेवहि
Plural
बहु वचन
म्रियेरन्म्रियेध्वम्म्रियेमहि

लृट् लकार
√मृ Takes
परस्मैपद- तिङ्

3rd Person
प्रथम पुरुष
2nd Person
मध्यम पुरुष
1st Person
उत्तम पुरुष
Singular
एक वचन
मरिष्यतिमरिष्यसिमरिष्यामि
Dual
द्वि वचन
मरिष्यतः
मरिष्यथः
मरिष्यावः
Plural
बहु वचन
मरिष्यन्तिमरिष्यथमरिष्यामः

Ready Reckoner Alphabet

Devanāgarī / Gujanāgarī / Romanāgarī Alphabet

अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ ऍ ऑ अः अम्‌ अन्‌

अं आं इं ईं उं ऊं एं ऐं ओं औं ॐ अँ आँ इँ ईँ उँ ऊँ एँ

क् ख् ग् घ् ङ् / क ख ग घ ङ

च् छ् ज् झ् ञ् / च छ ज झ ञ

ch chh j jh/z ñ / cha chha ja jha/za ña

ट् ठ् ड् ढ् ण् / ट ठ ड ढ ण

ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa

त् थ् द् ध् न् / त थ द ध न

t th d dh n / ta tha da dha na

प् फ् ब् भ् म् / प फ ब भ म

p ph/f b bh m / pa pha/fa ba bha ma

य् र् ल् ळ् व् ह् / य र ल ळ व ह

y r l ḷ v h / ya ra la ḷa va ha

श् ष् स् ज्ञ् क्ष्‌ त्र् श्र्‌ / श ष स क्ष ज्ञ त्र श्र

sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra

क़् ख़् ग़् ज़् ड़् ढ़् फ़् ऱ् ऴ् / ख़ ग़ ज़ ड़ ढ़ फ़ ऱ ऴ

ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a

ABCDEFGHIJKLMNOPQRSŠTUVWXYZŽabcdefghijklmnopqrsštuvwxyzžआईऊऋॠऌॡऐऔऎअंअँकखगघङचछजझञटठडढणतथदधनपफबभयरवळशषसह1234567890०१२३४५६७८९‘?’“!”(%)[#]{@}/&\<-+÷×=>®©$€£¥¢:;,.*₹

Devanāgarī / Gujanāgarī / Romanāgarī Alphabet

अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ ऍ ऑ अः अम्‌ अन्‌
અ આ ઇ ઈ ઉ ઊ ઋ ૠ ઌ ૡ એ ઐ ઓ ઔ ઍ ઑ અઃ અમ્‌ અન્‌
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au ă ŏ aḥ am‌ an‌

अं आं इं ईं उं ऊं एं ऐं ओं औं ॐ अँ आँ इँ ईँ उँ ऊँ एँ
અં આં ઇં ઈં ઉં ઊં એં ઐં ૐ ઔં ૐ અઁ આઁ ઇઁ ઈઁ ઉઁ ઊઁ એઁ
ȧ ā̇ ï ī̇ u̇ ū̇ ė aï ȯ au̇ OM a̐ ā̐ i̐ ī̐ u̐ ū̐ e̐

क् ख् ग् घ् ङ् / क ख ग घ ङ
ક્ ખ્ ગ્ ઘ્ ઙ્ / ક ખ ગ ઘ ઙ
k kh g gh ṅ / ka kha ga gha ṅa

च् छ् ज् झ् ञ् / च छ ज झ ञ
ચ્ છ્ જ્ ઝ્ ઞ્ / ચ છ જ ઝ ઞ
ch chh j jh/z ñ / cha chha ja jha/za ña

ट् ठ् ड् ढ् ण् / ट ठ ड ढ ण
ટ્ ઠ્ ડ્ ઢ્ ણ્ / ટ ઠ ડ ઢ ણ
ṭ ṭh ḍ ḍh ṇ / ṭa ṭha ḍa ḍha ṇa

त् थ् द् ध् न् / त थ द ध न
ત્ થ્ દ્ ધ્ ન્ / ત થ દ ધ ન
t th d dh n / ta tha da dha na

प् फ् ब् भ् म् / प फ ब भ म
પ્ ફ્ બ્ ભ્ મ્ / પ ફ બ ભ મ
p ph/f b bh m / pa pha/fa ba bha ma

य् र् ल् ळ् व् ह् / य र ल ळ व ह
ય્ ર્ લ્ ળ્ વ્ હ્ / ય ર લ ળ વ હ
y r l ḷ v h / ya ra la ḷa va ha

श् ष् स् ज्ञ् क्ष्‌ त्र् श्र्‌ / श ष स क्ष ज्ञ त्र श्र
શ્ ષ્ સ્ જ્ઞ્ ક્ષ્‌ ત્ર્ શ્ર્‌ / શ ષ સ ક્ષ જ્ઞ ત્ર શ્ર
sh ṣ s jñ kṣ tr shr / sha ṣa sa kṣa/xa jña tra shra

क़् ख़् ग़् ज़् ड़् ढ़् फ़् ऱ् ऴ् / ख़ ग़ ज़ ड़ ढ़ फ़ ऱ ऴ
ક઼્ ખ઼્ ગ઼્ જ઼્ ડ઼્ ઢ઼્ ફ઼્ ર઼્ ળ઼્ / ક઼ ખ઼ ગ઼ જ઼ ડ઼ ઢ઼ ફ઼ ર઼ ળ઼
ḳ ḳh g̣ j̣ d̤ d̤h f̣ ṛ l̤ / ḳa ḳha g̣a j̣a d̤a d̤ha f̣a ṛa l̤a