Maa Durga

Devi Aparadha Kshamapana Stotram – In sanskrit with meaning

Green Message

Green Message

Green Message: The Evergreen Messages of Spirituality, Sanskrit and NatureHome > Stotras > Durga > Devi Aparadha Kshamapana Stotram

Devi Aparadha Kshamapana Stotram – In sanskrit with meaning

– composed by Sri Adi Shankaracharya

देव्यपराधक्षमापन स्तोत्रम् – न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो Devi Aparadha Kshamapana Stotram – Na Mantram No Yantram Tadapi Ca Na Jaane Stutimaho Devi Durga
Mother Durga

न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥
Na Matram No Yantram Tad-Api Ca Na Jaane Stutim-Aho
Na Ca-[A]ahvaanam Dhyaanam Tad-Api Ca Na Jaane Stuti-Kathaah |
Na Jaane Mudraas-Te Tad-Api Ca Na Jaane Vilapanam
Param Jaane Maatas-Tvad-Anusarannam Klesha-Harannam ||1||

Meaning:
1.1: (O Mother) Neither Your Mantra, Nor Yantra (do I know); And Alas, Not even I know Your Stuti (Eulogy),
1.2: I do not know how to Invoke You through Dhyana (Meditation); (And Alas), Not even I know how to simply recite Your Glories (Stuti-Katha),
1.3: I do not know Your Mudras (to contemplate on You); (And Alas), Not even I know how to simply Cry for You,
1.4: However, one thing I know (for certain); By following You (somehow through rememberance however imperfectly) will take away all my Afflictions (from my Mind),

flowers

Mother Durga
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥
Vidher-Ajnyaanena Dravinna-Virahenna-Alasatayaa
Vidheya-Ashakyatvaat-Tava Carannayoryaa Cyutir-Abhuut |
Tad-Etat Kssantavyam Janani Sakalo[a-U]ddhaarinni Shive
Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||2||

Meaning:
2.1: (O Mother) Due to Ignorance of the Vidhis (Injunctions of Worship), and due to lack of Wealth, as well as due to my Indolent (Lazy) nature, …
2.2: … (Since) It was not possible for me to serve Your Lotus Feet; there have been Failures on the performance of my duties (I admit that),
2.3: (But) All these are pardonable (by You), O Mother; because You are the Saviour of All, O Shivaa (Auspicious Mother),
2.4: There can be Kuputra (fallen disobedient son turning away from Mother), but there can never be Kumata (Mother turning away from son permanently),

flowers

Mother Durga
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥
Prthivyaam Putraas-Te Janani Bahavah Santi Saralaah
Param Tessaam Madhye Virala-Taralo[a-A]ham Tava Sutah |
Madiiyo-[A]yam Tyaagah Samucitam-Idam No Tava Shive
Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||3||

Meaning:
3.1: (O Mother) In this World, there are many many Sons of Yours who are Simple-minded,
3.2: However, among them I am a rare Son of Yours who is Restless,
3.3: Because of this only, it is not proper for You to forsake me O Shivaa (Auspicious Mother),
3.4: (Because) There can be Kuputra (fallen disobedient son turning away from Mother), but there can never be Kumata (Mother turning away from son permanently),

flowers

Mother Durga
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥
Jaganmaatar-Maatas-Tava Caranna-Sevaa Na Racitaa
Na Vaa Dattam Devi Dravinnam-Api Bhuuyas-Tava Mayaa |
Tathaa-[A]pi Tvam Sneham Mayi Nirupamam Yat-Prakurusse
Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||4||

Meaning:
4.1: O Jaganmata (Mother of the World), O Mother, I have never Served Your Lotus Feet,
4.2: Neither have I offered, O Devi, abundant Wealth at Your Lotus Feet (during Worship),
4.3: Inspite of this, You have maintained Your Motherly Love towards me which is incomparable,
4.4: (Because) There can be Kuputra (fallen disobedient son turning away from Mother), but there can never be Kumata (Mother turning away from son permanently),

flowers

Mother Durga
परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥
Parityaktaa Devaa Vividha-Vidha-Sevaa-Kulatayaa
Mayaa Pan.caashiiter-Adhikam-Apaniite Tu Vayasi |
Idaaniim Cenmaatas-Tava Yadi Krpaa Na-Api Bhavitaa
Niraalambo Lambodara-Janani Kam Yaami Sharannam ||5||

Meaning:
5.1: (O Mother) Letting go (i.e. Left or Never undertaking) the various Ritualistic Worship services of the Devas …
5.2: … by me, more than Eighty Five years of my life has passed,
5.3: Even at this moment (nearing death), if Your Grace do not descend, O Mother (Who is) of the form of Bliss-Consciousness, …
5.4: … Where will this Niralamba (one without any support) seek Refuge, O Lambodara Janani (Mother of Lambodara or Ganesha),

flowers

Mother Durga
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥६॥
Shvapaako Jalpaako Bhavati Madhupaako[a-U]pama-Giraa
Niraatangko Rangko Viharati Ciram Kotti-Kanakaih |
Tava-Aparnne Karnne Vishati Manu-Varnne Phalam-Idam
Janah Ko Jaaniite Janani Japaniiyam Japa-Vidhau ||6||

Meaning:
6.1: (O Mother) A Swapaka (a Dog-Eater or Chandala) (from whose mouth nothing much comes out in terms of good speech) becomes Jalpaka (Talkative) with Speech like a Madhupaka (from whose mouth good speech comes out like Honey) (by Your Grace),
6.2: A Ranka (Poor and Miserable) becomes Niratanka (Free from Fear) forever, and moves about having obtained Million Gold (by Your Grace),
6.3: O Aparna (another name of Devi Parvati), when Your Prayer (and Glory) enter one’s Ear (and sits in the Heart), such is the Result,
6.4: (Then) Who among men can know, O Mother, the destiny which Your Holy Japa can unfold?

flowers

Mother Durga
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥
Citaa-Bhasmaa-Lepo Garalam-Ashanam Dik-Patta-Dharo
Jattaa-Dhaarii Kanntthe Bhujaga-Pati-Haarii Pashupatih |
Kapaalii Bhuutesho Bhajati Jagadiishai[a-E]ka-Padaviim
Bhavaani Tvat-Paanni-Grahanna-Paripaattii-Phalam-Idam ||7||

Meaning:
7.1: (O Mother) (Lord Shankara), Who is smeared with Chitabhasma (Ashes from the Cremation Ground), Whose Food is the Poison, Whose Clothes are the Directions, …
7.2: … Who carry Matted Hairs on His Head, Who wear the Garland of the king of Snakes around His Neck; (Inspite of all this He is called) Pashupati (The Lord of the Pashus or Living Beings),
7.3: He carries a Begging Bowl of Skull in His Hand but is worshipped as Bhutesha (The Lord of the Bhutas or Beings) and got the title of Jagadisha Eka (One Lord of the Universe), …
7.4: O Bhavani, all this is because of the result of Your Pani Grahana (Accepting Your Hand in Marriage),

flowers

Mother Durga
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥
Na Mokssasya-[A]akaangkssaa Bhava-Vibhava-Vaan.chaa-[A]pi Ca Na Me
Na Vijnyaana-Apekssaa Shashi-Mukhi Sukhe[a-I]ccha-Api Na Punah |
Atas-Tvaam Samyaace Janani Jananam Yaatu Mama Vai
Mrddaanii Rudraannii Shiva Shiva Bhavaani-Iti Japatah ||8||

Meaning:
8.1: (O Mother) I do not have the desire for Moksha (Liberation); Neither have I the desire for Worldly Fortune,
8.2: Neither do I long for Worldly Knowledge, O Shashi Mukhi (The Moon-Faced One); I do not have the desire for enjoying the Worldly comforts again,
8.3: Henceforth I implore You, O Mother, May You direct my life towards (the rememberance of Your Names),
8.4: (The string of Your Holy Names) Mridani Rudrani Shiva Shiva Bhavani; May my future life be spent in performing Japa of Your Holy Names,

flowers

Mother Durga
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥९॥
Na-[A]araadhitaasi Vidhinaa Vividho[a-U]pacaaraih
Kim Rukssa-Cintana-Parair-Na Krtam Vacobhih |
Shyaame Tvameva Yadi Kin.cana Mayy-Anaathe
Dhatse Krpaam-Ucitam-Amba Param Tavai[a-E]va ||9||

Meaning:
9.1: (O Mother) I have not worshipped You as prescribed by tradition with various rituals,
9.2: (On the other hand) What rough thoughts did my mind not think and my speech utter?
9.3: O Shyama, inspite of this, if You indeed, to a little extent, to this orphan …
9.4: … have extended Your Grace, O Supreme Mother, It indeed only becomes You (i.e. is possible for You),

flowers

Mother Durga
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥
Aapatsu Magnah Smarannam Tvadiiyam
Karomi Durge Karunnaa-[A]rnnav[a-Ii]eshi |
Nai[a-E]tac-Chattha-Tvam Mama Bhaavayethaah
Kssudhaa-Trssaa-[Aa]rtaa Jananiim Smaranti ||10||

Meaning:
10.1: (O Mother) I have sunk in Misfortunes and therefore remembering You now (which I never did before),
10.2: O Mother Durga, (You Who are) an Ocean of Compassion, …
10.3: … (Therefore) do not think of me as false (and my invocation as pretence),
10.4: (Because) When children are afflicted with Hunger and Thirst, they naturally remember their Mother (only),

flowers

Mother Durga
जगदम्ब विचित्रमत्र किं
परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं
न हि माता समुपेक्षते सुतम् ॥११॥
Jagadamba Vicitram-Atra Kim
Paripuurnnaa Karunnaa-[A]sti Cenmayi |
Aparaadha-Paramparaa-Param
Na Hi Maataa Samupekssate Sutam ||11||

Meaning:
11.1: O Jagadamba (Mother of the Universe), What is surprising in this!
11.2: The graceful Compassion of the (Blissful) Mother always remains fully filled,
11.3: (Because) Inspite of the son committing Mistakes after Mistakes,
11.4: The Mother never abandons the son,

flowers

Mother Durga
मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥
Matsamah Paatakii Naasti Paapa-Ghnii Tvatsamaa Na Hi |
Evam Jnyaatvaa Mahaadevi Yathaa-Yogyam Tathaa Kuru ||12||

Meaning:
12.1: (O Mother) There is no one as Fallen like me, and there is no one as Uplifting ( by removing Sins ) like You,
12.2: Considering thus, O Mahadevi, Please do whatever is proper (to save me).

flowers

Note: Click over each Sanskrit word to get the meaning.
Click here to open the meanings in a new window.

Translated by greenmesg


Sri Adi Shankaracharya
Stotras by Sri Adi Shankaracharya in this site:

01. Achyutashtakam
02. Annapoorna Stotram
03. Bhavani Ashtakam
04. Devi Aparadha Kshamapana Stotram
05. Dakshinamurthy Stotram
06. Ganesha Pancharatnam
07. Ganga Stotram
08. Jagannathashtakam
09. Kalabhairava Ashtakam
10. Kalika Ashtakam
11. Kamakshi Stotram
12. Kanakadhara Stotram
13. Lakshmi Nrisimha Karavalambam
14. Lalita Panchakam
15. Meenakshi Pancharatnam
16. Narmadashtakam
17. Nirvana Shatakam
18. Pandurangashtakam
19. Pratah Smarami
20. Ranganathashtakam
21. Sharada Bhujangam
22. Shiva Manasa Puja
23. Shiva Panchakshara Stotram
24. Shiva Pratah Smaran Stotram
25. Shivashtakam
26. Subramanya Bhujangam
27. Vedasara Shiva Stava
28. Vishwanathashtakam
29. Yamunashtakam


Bharatavarsha – The Land of Gods and Sages:

1. Stotras
2. Scriptures
3. Pilgrimages
4. Festivals
5. Saints: RamakrishnaVivekanandaRamana
6. Sadhana
7. Sanskrit
8. Nature

Meditation on Earth and Life: >>



Merits of Planting Fig Tree

The Padma Purana (Srishti Khanda 58) describes the merits of planting Fig tree.

The fruits that a man obtains by planting an Fig (Fig) Tree on the bank of a pond is not obtained even by hundreds of sacrifices.

The leaves of the Fig Tree falling on the water of the pond on the parvan days are like rice balls offered to the manes and bear inexhaustible merits.

The fruits of the Fig Trees are eaten by the birds, and like food being offered to Brahmanas, give inexhaustible merits.

The Fig Tree gives shade to cows, deities, brahmanas etc during hot season. The manes of that person, who plants Fig Tree live in heaven.

By planting one Fig Tree, a person is not abandoned from heaven, therefore, O man, plant this great Tree.

Preserve Nature,
And Nature will preserve Us,
Simplify Life,
And help Nature thrive,
Plant Trees,
And make our planet Green.
Next >>

Green Message: The Evergreen Messages of Spirituality, Sanskrit and Nature

Last updated on Jun-2020Site MapSearchContactUpdates

Chandi

Devi Aparadha Kshamapana Stotram – In sanskrit with meaning

https://www.drikpanchang.com/lyrics/durga-saptashati/durga-saptashati.html

Chandi

চন্ডী | Chandi /Durga Saptashati (Bengali) – 1 — Introduction

|#Dusrga Pooja

Chandi What is it . Why Aradhna Mahatma
Kashmir Kanyakumari Paaath
Durgan Sptashati Chandi . Shakti Aradhan any any form . Chandi Paaath .
Shloka . 2 Lines . Anushtup Chhnad or Any chanda
Vakavya . Is also slkoka .
SLoka Is mantra .

Rishi Uvaach is also a mantra . Acute is give,

Gita 700 Sloka
Chandi 700 Mantra

Each shloka . is Siddha Mantra. University Class. Publicly can’t be said. For any issue problem certain path. Gita press recently published. I know many Shakti Sadhak . Have not seen print version. For this this mantra.

Shaptshati – Mantra.
Mahishasur Uvaach . Siddhi by each mantra.
KAVACH
ARGALA Stotra

Chandi Paath becomes a Yagna
Pooja mein UPCHAR<

Chandi Path is a Yagna
In End Pranam

Na Mantram no yantram

Power full grantham Roots
Kalidas Sloka Written

Shloka becomes mantra. when it gives you a siddhi.
Pen . Sound of Pen. Kalam . 3 Shabda .
Pen as an Iidea. Behave

Shabd . Roop . Vastu Roop . Word

Word, Idea. Object.

Ved Sanskrit . Shabd means Idea as also word

Ved Mata . Shabd. When I explain a think to you . I give a hint
You will understand.

Chandi .

Suggestion. Room Idea comes inside me.
SADHNA . when happens.
See Anubhav . Vast. from Vastu to Shabd. Adarsh Uddeshya .
From Shabd to Vicar. Shabda covers the Vichar .

The words we know – 8 to 10 k words.

We don’t reach the BHAV properly .
What thing that represents . Then becomes GYANI , Kavi Vaigyanoc

Adhytmic Satya . Shad Behd kare and reach there.
Mantra Drashta.

Sidhha Purush . Vishnu Satya he knows.

Shloka does not take you anywhere. Some gran

AAMAR ache haat > Ami khayee bhaat .

Adhyamtic Satya . Shabda matra. Sadhana karke Satya mien ishvar ha
SIdha Ho gaya.

Uso Mantra .
OM Pranav. Tantra Beej Ring Shring

Mantra – OM Namah Shivay .

Chianti mein jo kuch bhi hai . Sloka. Rishi Dhyan Yagna Aradhna .
These Represent adhyatmik Truth. JAPA dhyana . That Adhymtmik Satya becomes spstha.
Mantra Adhyamtic Satya Represnst

OM . Shabda hai nahi. From it all shade born.
Beej Adhyatmik Satya
Mantra – Above two .

Gayatri – Very Long
Gayatri Chhnad . Mantra . Adhyatik Truth > Stand in front of that.

Idea . Gayatri Dhyan . That truth is this. Any mantra. When One Sadhna . Man Shaant
Two stages. AVASTHA. Like clear Glass. SATVA RAJA TAMO guna manilla But KSHINA

Man Mind becomes – Remains Not . Glass casing also Goes. Sometimes colour is also gone.
Adhyatmik Satya Chaitanya . Much comes out
Atma Brahma Sachnnidanand

Malinta hai. Buddha Satva is also MALINTA.
Ashushi
Gyan is Punya Paap . se Beyond. Dharma Adharma ke paar.
Dharma Punya established and use that . Satya Keen .
Stand in front of SAchhindanand.

Sadhana – Krishna Naami , Raam .
One who has Taken MAA. Atlana Priya. Best friend and Bandhu . Remains sanga.
Maa lekar Sadhna. Sudhha Sachhinada . Shiva Kirhsna Vs=ihsnu
Maa aabar anek roppa Man se chaitanya .
Chaintnaya darshan Sarva shaktimaan

Akhand Roop . Sadhana kare nahi .
I am not just shiva but also shakti .

Shakti aradhna . Cool of chnandi /
Bhaav pratham .
Veda .

VAAK Devi . She shows how she RUNS all.
Tantra Mat. Shiuddha Sachiidannad . Two roop

Nije Chinta

China . Srishti . Two room . Shiva SHAKTI
brahma Sarswati
Vishnu Lakshi . Splitting . Sammy gets Born

Jagat mein jo ho raha hai Maap te Jaante .
SAMHAR – SAMay also Shesh . Mahakaal

Laya at which Point.
Brahma Shakto avid . I am Bhakta. Jagat my Bhoga.
I am karma . Else all KARMA
YUSMAD ASMAD bodha

Even Goat. I . Grass and my food.

Bodh Subject Object
JADA CHETAN bodh

KAAL gets born.
When no bodh BRahma Shakti Ek .

Shakti Why GRASS kare Mahakaal

Maakaal Naam
Avirbhab Brahma Shakti.
Shakti hai . Shiva Brahma Vishnu .
Shakti Two parts ._ SHIVA KALI

Kale Parvati all are same .
Shiva ko bhi Graas kare

ADI Bhooota Sanatani

Pratham Chanchalya . Shakti This is Kaali

Tantra mata Virat Avastha.
VEda – is a BANDHA system
Nothing add or remove

Puranas – Add much Rishi Mahatma. Much material
Bhavishya Purana . Mughal Raja Varnana.
Akbar that time
Last Purana .

Tanttea idea in Purana .

Veda idea
Chandi Concept

SADHAK
Veda

Bhoga Apavarga .

Tantra also took iit Veda Also Took

MARKENDYA purna ka Asnsha,

Purnaa Srithi Tatva . Purana LAKSHAN

MANVANTARA

Markenayea
Ashtam Manu . Bhavishya Manu

18 Purana 18 Upa piuana
11 lac Sloka

Markenyaa purnaa chhota Ansha

Chandi
Couting each part is mantra

Uvach etc

Niyamit Paath YOGA Siddhi

Ek Adyaya Parayana

Shakti less. If Every few days and not daily.

Chandi Intrduction
Puranas Tantra what is the Samapark

Gathan
13 Adhyay 700 mantra

One pranam Mantra before each Adhyaya
Om NAMAH CHADIKAYA.

Grantha Shusu
Pratahm
OM AINGA Markandeya Uvacha

OM Pranam
Ainga Beej

AIM Vidya . Ananata Beeja .
Vidya – Saraswati

One rishi asks Markendya . When Sritsi Brahma Jevan
14 Manu. Manu . Vishva Brahmanda Raja

SAVARNI
Son of

Page 60

https://www.drikpanchang.com/lyrics/durga-saptashati/chapters/first-chapter/durga-saptashati-first-chapter.html

29:55

सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः।

निशामय तदुत्पत्तिं विस्तराद् गदतो मम॥2॥

महामायानुभावेन यथा मन्वन्‍तराधिपः।

स बभूव महाभागः सावर्णिस्तनयो रवेः॥3॥

स्वारोचिषेऽन्‍तरे पूर्वं चैत्रवंशसमुद्भवः।

सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले॥4॥

तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्।

बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा॥5॥

तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः।

न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥6॥

ततः स्वपुरमायातो निजदेशाधिपोऽभवत्।

आक्रान्‍तः स महाभागस्तैस्तदा प्रबलारिभिः॥7॥

अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः।

कोशो बलं चापहृतं तत्रापि स्वपुरे ततः॥8॥

ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।

एकाकी हयमारुह्य जगाम गहनं वनम्॥9॥

स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः।

प्रशान्‍तश्‍वापदाकीर्णं मुनिशिष्योपशोभितम्॥10॥

तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः।

इतश्‍चेतश्‍च विचरंस्तस्मिन्मुनिवराश्रमे॥11॥

सोऽचिन्‍तयत्तदा तत्र ममत्वाकृष्टचेतनः*

मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत्॥12॥

मद्‌भृत्यैस्तैरसद्‌वृत्तैर्धर्मतः पाल्यते न वा।

न जाने स प्रधानो मे शूरहस्ती सदामदः॥13॥

मम वैरिवशं यातः कान् भोगानुपलप्स्यते।

ये ममानुगता नित्यं प्रसादधनभोजनैः॥14॥

अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्।

असम्यग्व्यशीलैस्तैः कुर्वद्भिः सततं व्ययम्॥15॥

संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति।

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः॥16॥

तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः।

स पृष्टस्तेन कस्त्वं भो हेतुश्‍चागमनेऽत्र कः॥17॥

सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे।

इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम्॥18॥

प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥19॥

वैश्‍य उवाच॥20॥

समाधिर्नाम वैश्‍योऽहमुत्पन्नो धनिनां कुले॥21॥

पुत्रदारैर्निरस्तश्‍च धनलोभादसाधुभिः।

विहीनश्‍च धनैर्दारैः पुत्रैरादाय मे धनम्॥22॥

वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः।

सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्॥23॥

प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः।

किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम्॥24॥

कथं ते किं नु सद्‌वृत्ता दुर्वृत्ताः किं नु मे सुताः॥25॥

राजोवाच॥26॥

यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः॥27॥

तेषु किं भवतः स्नेहमनुबध्नाति मानसम्॥28॥

वैश्य उवाच॥29॥

एवमेतद्यथा प्राह भवानस्मद्‌गतं वचः॥30॥

किं करोमि न बध्नाति मम निष्ठुरतां मनः।

यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः॥31॥

पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः।

किमेतन्नाभिजानामि जानन्नपि महामते॥32॥

यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु।

तेषां कृते मे निःश्‍वासो दौर्मनस्यं च जायते॥33॥

करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्॥34॥

मार्कण्डेय उवाच॥35॥

ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ॥36॥

समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः।

कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम्॥37॥

उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्‍यपार्थिवौ॥38॥

राजोवाच॥39॥

भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत्॥40॥

दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना।

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि॥41॥

जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम।

अयं च निकृतः* पुत्रैर्दारैर्भृत्यैस्तथोज्झितः॥42॥

स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति।

एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ॥43॥

दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ।

तत्किमेतन्महाभाग* यन्मोहो ज्ञानिनोरपि॥44॥

ममास्य च भवत्येषा विवेकान्धस्य मूढता॥45॥

ऋषिरुवाच॥46॥

ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे॥47॥

विषयश्च* महाभागयाति* चैवं पृथक् पृथक्।

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे॥48॥

केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः।

ज्ञानिनो मनुजाः सत्यं किं* तु ते न हि केवलम्॥49॥

यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः।

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम्॥50॥

मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः।

ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु॥51॥

कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा।

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति॥52॥

लोभात्प्रत्युपकाराय नन्वेता*न् किं न पश्‍यसि।

तथापि ममतावर्त्ते मोहगर्ते निपातिताः॥53॥

महामायाप्रभावेण संसारस्थितिकारिणा*

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः॥54॥

महामाया हरेश्‍चैषा* तया सम्मोह्यते जगत्।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा॥55॥

बलादाकृष्य मोहाय महामाया प्रयच्छति।

तया विसृज्यते विश्‍वं जगदेतच्चराचरम्॥56॥

सैषा प्रसन्ना वरदा नृणां भवति मुक्तये।

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी॥57॥

संसारबन्धहेतुश्‍च सैव सर्वेश्‍वरेश्‍वरी॥58॥

राजोवाच॥59॥

भगवन् का हि सा देवी महामायेति यां भवान्॥60॥

ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च* किं द्विज।

यत्प्रभावा* च सा देवी यत्स्वरूपा यदुद्भवा॥61॥

तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥62॥

ऋषिरुवाच॥63॥

नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्॥64॥

तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम।

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा॥65॥

उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते।

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते॥66॥

आस्तीर्य शेषमभजत्कल्पान्‍ते भगवान् प्रभुः।

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ॥67॥

विष्णुकर्णमलोद्भूतो हन्‍तुं ब्रह्माणमुद्यतौ।

स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः॥68॥

दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्।

तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः॥69॥

विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्*

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्॥70॥

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥71॥

ब्रह्मोवाच॥72॥

त्वं स्वाहा त्वं स्वधां त्वं हि वषट्कारःस्वरात्मिका॥73॥

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता।

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः॥74॥

त्वमेव संध्या* सावित्री त्वं देवि जननी परा।

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्॥75॥

त्वयैतत्पाल्यते देवि त्वमत्स्यन्‍ते च सर्वदा।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने॥76॥

तथा संहृतिरूपान्‍ते जगतोऽस्य जगन्मये।

महाविद्या महामाया महामेधा महास्मृतिः॥77॥

महामोहा च भवती महादेवी महासुरी*

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी॥78॥

कालरात्रिर्महारात्रिर्मोहरात्रिश्‍च दारुणा।

त्वं श्रीस्त्वमीश्‍वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा॥79॥

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च।

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा॥80॥

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा।

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी॥81॥

परापराणां परमा त्वमेव परमेश्‍वरी।

यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके॥82॥

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा*

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति* यो जगत्॥83॥

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्‍वरः।

विष्णुः शरीरग्रहणमहमीशान एव च॥84॥

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्।

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता॥85॥

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ।

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु॥86॥

बोधश्‍च क्रियतामस्य हन्‍तुमेतौ महासुरौ॥87॥

ऋषिरुवाच॥88॥

एवं स्तुता तदा देवी तामसी तत्र वेधसा॥89॥

विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ।

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः॥90॥

निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः।

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः॥91॥

एकार्णवेऽहिशयनात्ततः स ददृशे च तौ।

मधुकैटभो दुरात्मानावतिवीर्यपराक्रमौ॥92॥

क्रोधरक्‍तेक्षणावत्तुं* ब्रह्माणं जनितोद्यमौ।

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः॥93॥

पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः।

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ॥94॥

उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥95॥

श्रीभगवानुवाच॥96॥

भवेतामद्य मे तुष्टौ मम वध्यावुभावपि॥97॥

किमन्येन वरेणात्र एतावद्धि वृतं मम*॥98॥

ऋषिरुवाच॥99॥

वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्॥100॥

विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः*

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥101॥

ऋषिरुवाच॥102॥

तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।

कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः॥103॥

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।

प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते॥ ऐं ॐ॥104॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः॥१॥
उवाच १४, अर्धश्लोकाः २४, श्लोकाः ६६,
एवमादितः॥१०४ ॥

Uptake of that MAN
महामायानुभावेन यथा मन्वन्‍तराधिपः।

स बभूव महाभागः सावर्णिस्तनयो रवेः॥3॥

स्वारोचिषेऽन्‍तरे पूर्वं चैत्रवंशसमुद्भवः।

सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले॥4॥

तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्।

बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा॥5॥

तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः।

न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥6॥

ततः स्वपुरमायातो निजदेशाधिपोऽभवत्।

आक्रान्‍तः स महाभागस्तैस्तदा प्रबलारिभिः॥7॥

अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः।

कोशो बलं चापहृतं तत्रापि स्वपुरे ततः॥8॥

ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।

एकाकी हयमारुह्य जगाम गहनं वनम्॥9॥

स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः।

प्रशान्‍तश्‍वापदाकीर्णं मुनिशिष्योपशोभितम्॥10॥

तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः।

इतश्‍चेतश्‍च विचरंस्तस्मिन्मुनिवराश्रमे॥11॥

सोऽचिन्‍तयत्तदा तत्र ममत्वाकृष्टचेतनः*।

मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत्॥12॥

मद्‌भृत्यैस्तैरसद्‌वृत्तैर्धर्मतः पाल्यते न वा।

न जाने स प्रधानो मे शूरहस्ती सदामदः॥13॥

मम वैरिवशं यातः कान् भोगानुपलप्स्यते।

ये ममानुगता नित्यं प्रसादधनभोजनैः॥14॥

अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्।

असम्यग्व्यशीलैस्तैः कुर्वद्भिः सततं व्ययम्॥15॥

संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति।

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः॥16॥

तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः।

स पृष्टस्तेन कस्त्वं भो हेतुश्‍चागमनेऽत्र कः॥17॥

सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे।

इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम्॥18॥

प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥19॥

वैश्‍य उवाच॥20॥

समाधिर्नाम वैश्‍योऽहमुत्पन्नो धनिनां कुले॥21॥

पुत्रदारैर्निरस्तश्‍च धनलोभादसाधुभिः।

विहीनश्‍च धनैर्दारैः पुत्रैरादाय मे धनम्॥22॥

वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः।

सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्॥23॥

प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः।

किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम्॥24॥

कथं ते किं नु सद्‌वृत्ता दुर्वृत्ताः किं नु मे सुताः॥25॥

राजोवाच॥26॥

यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः॥27॥

तेषु किं भवतः स्नेहमनुबध्नाति मानसम्॥28॥

वैश्य उवाच॥29॥

एवमेतद्यथा प्राह भवानस्मद्‌गतं वचः॥30॥

किं करोमि न बध्नाति मम निष्ठुरतां मनः।

यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः॥31॥

पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः।

किमेतन्नाभिजानामि जानन्नपि महामते॥32॥

यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु।

तेषां कृते मे निःश्‍वासो दौर्मनस्यं च जायते॥33॥

करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्॥34॥

मार्कण्डेय उवाच॥35॥

ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ॥36॥

समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः।

कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम्॥37॥

उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्‍यपार्थिवौ॥38॥

राजोवाच॥39॥

भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत्॥40॥

दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना।

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि॥41॥

जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम।

अयं च निकृतः* पुत्रैर्दारैर्भृत्यैस्तथोज्झितः॥42॥

स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति।

एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ॥43॥

दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ।

तत्किमेतन्महाभाग* यन्मोहो ज्ञानिनोरपि॥44॥

ममास्य च भवत्येषा विवेकान्धस्य मूढता॥45॥

ऋषिरुवाच॥46॥

ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे॥47॥

विषयश्च* महाभागयाति* चैवं पृथक् पृथक्।

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे॥48॥

केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः।

ज्ञानिनो मनुजाः सत्यं किं* तु ते न हि केवलम्॥49॥

यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः।

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम्॥50॥

मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः।

ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु॥51॥

कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा।

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति॥52॥

लोभात्प्रत्युपकाराय नन्वेता*न् किं न पश्‍यसि।

तथापि ममतावर्त्ते मोहगर्ते निपातिताः॥53॥

महामायाप्रभावेण संसारस्थितिकारिणा*।

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः॥54॥

महामाया हरेश्‍चैषा* तया सम्मोह्यते जगत्।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा॥55॥

बलादाकृष्य मोहाय महामाया प्रयच्छति।

तया विसृज्यते विश्‍वं जगदेतच्चराचरम्॥56॥

सैषा प्रसन्ना वरदा नृणां भवति मुक्तये।

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी॥57॥

संसारबन्धहेतुश्‍च सैव सर्वेश्‍वरेश्‍वरी॥58॥

राजोवाच॥59॥

भगवन् का हि सा देवी महामायेति यां भवान्॥60॥

ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च* किं द्विज।

यत्प्रभावा* च सा देवी यत्स्वरूपा यदुद्भवा॥61॥

तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥62॥

ऋषिरुवाच॥63॥

नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्॥64॥

तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम।

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा॥65॥

उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते।

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते॥66॥

आस्तीर्य शेषमभजत्कल्पान्‍ते भगवान् प्रभुः।

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ॥67॥

विष्णुकर्णमलोद्भूतो हन्‍तुं ब्रह्माणमुद्यतौ।

स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः॥68॥

दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्।

तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः॥69॥

विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्*।

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्॥70॥

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥71॥

ब्रह्मोवाच॥72॥

त्वं स्वाहा त्वं स्वधां त्वं हि वषट्कारःस्वरात्मिका॥73॥

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता।

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः॥74॥

त्वमेव संध्या* सावित्री त्वं देवि जननी परा।

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्॥75॥

त्वयैतत्पाल्यते देवि त्वमत्स्यन्‍ते च सर्वदा।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने॥76॥

तथा संहृतिरूपान्‍ते जगतोऽस्य जगन्मये।

महाविद्या महामाया महामेधा महास्मृतिः॥77॥

महामोहा च भवती महादेवी महासुरी*।

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी॥78॥

कालरात्रिर्महारात्रिर्मोहरात्रिश्‍च दारुणा।

त्वं श्रीस्त्वमीश्‍वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा॥79॥

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च।

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा॥80॥

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा।

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी॥81॥

परापराणां परमा त्वमेव परमेश्‍वरी।

यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके॥82॥

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा*।

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति* यो जगत्॥83॥

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्‍वरः।

विष्णुः शरीरग्रहणमहमीशान एव च॥84॥

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्।

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता॥85॥

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ।

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु॥86॥

बोधश्‍च क्रियतामस्य हन्‍तुमेतौ महासुरौ॥87॥

ऋषिरुवाच॥88॥

एवं स्तुता तदा देवी तामसी तत्र वेधसा॥89॥

विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ।

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः॥90॥

निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः।

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः॥91॥

एकार्णवेऽहिशयनात्ततः स ददृशे च तौ।

मधुकैटभो दुरात्मानावतिवीर्यपराक्रमौ॥92॥

क्रोधरक्‍तेक्षणावत्तुं* ब्रह्माणं जनितोद्यमौ।

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः॥93॥

पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः।

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ॥94॥

उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥95॥

श्रीभगवानुवाच॥96॥

भवेतामद्य मे तुष्टौ मम वध्यावुभावपि॥97॥

किमन्येन वरेणात्र एतावद्धि वृतं मम*॥98॥

ऋषिरुवाच॥99॥

वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्॥100॥

विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः*।

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥101॥

ऋषिरुवाच॥102॥

तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।

कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः॥103॥

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।

प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते॥ ऐं ॐ॥104॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः॥१॥
उवाच १४, अर्धश्लोकाः २४, श्लोकाः ६६,
एवमादितः॥१०४ ॥

30 min
महामायानुभावेन यथा मन्वन्‍तराधिपः।

स बभूव महाभागः सावर्णिस्तनयो रवेः॥3॥

Bahgvati Shakti Kripa .
Manvantar Swami 14 are there.

This is ASTAM

स्वारोचिषेऽन्‍तरे पूर्वं चैत्रवंशसमुद्भवः।

सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले॥4॥

Purana Vaishaitya/
Kahani ka Ashrya

RAJA Suratha SAMADHI vaishaya

Khakmatvaan But din Kharaab

What happened happens . Cylcic

Raja hoga .
Every Cycle.

That srsihti
same

TRAGEDY .
Bad happens to Good Hridyaa kp Sparsh

Shakespeare. Tragedy Becomes famous.
Romeo Juliet. Laila Majnu . Tragedy
Then Hridaya Sparhs

DEVDAAS Sarat Chandra > Madha Khaye
Chhokhe jal Fele

33:40

तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान्।

बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा॥5॥

He was good raja. Like Santaan .
Raja Kola Vidhsnahu . Became Shatru.
At that

तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः।

न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥6॥

Yoddha . Suras was finsihed

ततः स्वपुरमायातो निजदेशाधिपोऽभवत्।

आक्रान्‍तः स महाभागस्तैस्तदा प्रबलारिभिः॥7॥

Maar khaa kar .Chup Chaap rajdhani mein aa gaya.
But Shatru did not leave him

Naash kar diya.
Shakti KSHEENA

अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः।

कोशो बलं चापहृतं तत्रापि स्वपुरे ततः॥8॥

Raja Shakti Khsya . Mantrii Khamata vaan sab Le Liya
Milatry Coup
All ends .
SO he goes for Shikar In Jungle . Reach

ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः।

एकाकी हयमारुह्य जगाम गहनं वनम्॥9॥

Went to deep first

स तत्राश्रममद्राक्षीद् द्विजवर्यस्य मेधसः।

प्रशान्‍तश्‍वापदाकीर्णं मुनिशिष्योपशोभितम्॥10॥

Rishi Param Shaant > Anek Shishya

Siddhartha
9836127093
[email protected]

চন্ডী | Chandi /Durga Saptashati (in Bengali) – 2 – Chapter 1

Sep 7, 2017

तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः।

इतश्‍चेतश्‍च विचरंस्तस्मिन्मुनिवराश्रमे॥11॥

सोऽचिन्‍तयत्तदा तत्र ममत्वाकृष्टचेतनः*।

मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत्॥12॥

मद्‌भृत्यैस्तैरसद्‌वृत्तैर्धर्मतः पाल्यते न वा।

न जाने स प्रधानो मे शूरहस्ती सदामदः॥13॥

मम वैरिवशं यातः कान् भोगानुपलप्स्यते।

ये ममानुगता नित्यं प्रसादधनभोजनैः॥14॥

Chandi #Samarpan

AARTA

4 min
Haathi

Raja Surath

8:45 Shok Moha . Sansaar .Anurag . Dvesh . Raag Dvesh .

Whatever you do. Raag Dvesh .
10:30 – Gianna Mein Raag Dvesh Nahi . Ishvar ko .. Man par indriya par poora Control .

11:00 Tat Kshna Ytag

Surath . Pasand Na Pasanad . Danger > Will not go.

Vaishya . Samadhi .

Surath , Samadi .
15:00 Facebook . Friend. Murder her father.

18:30 Vairagya . Jab Maar khata
21:00 All Manaush Use other as Ladder. We are parasitical . We use each other. When Fully used. discard.

So long as you get .

When others turn Nishtur . Know they have

24 min
41 sloka
My mind is not under my control.
Who looks towards glorious past. Whose Present and Future looks Doomed. Finished.

27 Carrot in front and Cane at back .
Duke mein Chanahal Mana

29 Min
I can see SAKSHAT clearly < Yet can’t abstain. Maya. Updesh
Ghor Tama .

DrishntDosha > tum Itna bada Boka . Vivek Andha Kyon

Gita : Arjun Shishyah Te Shadhi Maam Tvam Prapannam .
You are guru . Rakhsa Kijiye.

31:30
Chandi is Purana. Adhyatmik Tatva . Kahani par .

Rishi . Shudhhd. Satvik . TATVAM ASI . usse hi Unka Paar . Dhyaan Karke.

Sadharan . Manush . Jeevan Samudra . Can’t swim . But need JAHAJ Katha Kahani . Man ke barein mein Sristhi . Adhyatmik Satya ke liye . Virat

Devi Maya.
34:00 Bada Moomch Wala .
Gyan

47 min
Gyaan In Animal Also .
But Ahar Nidra Maithun . Khana Bhay Akraman Santati

Jevaan Jada . Mein Fark. Vishya Gyan . Shatru. Khadya . Akram kar sakte haim

Even ant knows.

Praan Jahan Wahan Gyaan . Siimit Gyaan Eveolve

38 Min
Gyan Aisa hi .
Shloka 49 . Other beings also Are Gyaani

All Pashu . Santaan for some time .Then throw out. No Inbreeding.
40 min
Sloka 50

41:30 Sloka 53
Satnaan se kuch payega

——
Bengali 2

https://www.drikpanchang.com/navratri/info/durga-saptashati.html

मम वैरिवशं यातः कान् भोगानुपलप्स्यते।

ये ममानुगता नित्यं प्रसादधनभोजनैः॥14॥

अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम्।

असम्यग्व्यशीलैस्तैः कुर्वद्भिः सततं व्ययम्॥15॥

संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति।

एतच्चान्यच्च सततं चिन्तयामास पार्थिवः॥16॥

तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः।

स पृष्टस्तेन कस्त्वं भो हेतुश्‍चागमनेऽत्र कः॥17॥

सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे।

इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम्॥18॥

प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम्॥19॥

वैश्‍य उवाच॥20॥

समाधिर्नाम वैश्‍योऽहमुत्पन्नो धनिनां कुले॥21॥

पुत्रदारैर्निरस्तश्‍च धनलोभादसाधुभिः।

विहीनश्‍च धनैर्दारैः पुत्रैरादाय मे धनम्॥22॥

I had tot come to Jungle

वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः।

सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम्॥23॥

SANTAAN Atyachar , Swami Stree par .. Par humlog ko lagta hai paristhithi ke karan . Par jagat aisa hi hai . Yahi maya yahi leeela

VEDNA . Khel ka ghar.
Samadhi bhool nahi paa raha

प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः।

किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम्॥24॥

कथं ते किं नु सद्‌वृत्ता दुर्वृत्ताः किं नु मे सुताः॥25॥

18 min
राजोवाच॥26॥

यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः॥27॥

तेषु किं भवतः स्नेहमनुबध्नाति मानसम्॥28॥

One who caused shuddering to you , you have so much maya

वैश्य उवाच॥29॥

एवमेतद्यथा प्राह भवानस्मद्‌गतं वचः॥30॥

किं करोमि न बध्नाति मम निष्ठुरतां मनः।

यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः॥31॥

पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः।

किमेतन्नाभिजानामि जानन्नपि महामते॥32॥

यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु।

तेषां कृते मे निःश्‍वासो दौर्मनस्यं च जायते॥33॥

करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम्॥34॥

20 Min
You are telling correct Gunaheen Man . Why Dirgh Nishwaas Hridaya Dukhi
No man can like other Man . Human . We
21:00
We use each other. Mother son Husband wife.
When Used up , Throw away.
Till Rasa remains.

Till one can get . Till one can hope to get.

22:30
When One has become NISHLHUR.
Get away.
Samay Rahte. Nikal lo , Sasamman.

मार्कण्डेय उवाच॥35॥

ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ॥36॥

समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः।

कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम्॥37॥

उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्‍यपार्थिवौ॥38॥

राजोवाच॥39॥

भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत्॥40॥

दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना।

ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि॥41॥

24:00
My mind is not in my control .
Mind is never in controll

Powerful High Pedigree dog. No chain around neck.
It likes you Will not leave but Keeps running away.

Any Purush Desh Samaj aJaati
My glorious Past . Mayan Poorva Purush
So Bhavisya is nothing.

Shakti when Samapt
You are finished race.
Vartaman Bhavishya nahin.

Your future is Swarnim

100 years.
Depression so extreme Suicide.

Mind is CHANCHAL
28 min

जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम।

अयं च निकृतः* पुत्रैर्दारैर्भृत्यैस्तथोज्झितः॥42॥

29 min

स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति।

एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ॥43॥
I can see Pratysuh . Saakshta. Don’t I know Cigarette Alcohol
This Is Maya . Ghor Maya Tamoguna.

दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ।

तत्किमेतन्महाभाग* यन्मोहो ज्ञानिनोरपि॥44॥

ममास्य च भवत्येषा विवेकान्धस्य मूढता॥45॥

31 Min
Purnaa
Adhyatmik Tatva Kahani .
Not all cam cross by swimming.
S

TAT TVAM ASI Some get across with just a mantra.
Not possible to cross by swimming

Puranas like JAHAAj

Mind analysis. Story.
ADHYATMIK TATVA is main

Launch . Jahaaj. Even for one man to cross
That elaborate arrangement

Boat.

34 Min

ऋषिरुवाच॥46॥

ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे॥47॥

All jantu . Pranab Kriya. Gyaan All have.
Unicellular . Even it knows what it should eat and what not.
Lower animals. AHAR nidra Maithun
Brain Structure. Eat. Fear. Attach. Santati. ( Procreation)

BHAY – Run from Shatru and powerful
And attack lower.

Progeny .

Jeevan and JADA.
Ryan Of JEEV
Chad ,This can be maithun . This is shatru, On this I can attack.

Evloution .

PRANAN – There is GYAN .
Gyan Simit Gyan . Gyaan Evolve.

37:30

विषयश्च* महाभागयाति* चैवं पृथक् पृथक्।

दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे॥48॥

केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः।

ज्ञानिनो मनुजाः सत्यं किं* तु ते न हि केवलम्॥49॥

Some see at night.
Other Praani also have chinta bhavna

यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम्॥50॥

40:00

मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः।
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु॥51॥

Even in birds. When Progeny. It provides for

कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा।

मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति॥52॥
41 min in Beak brings food.

Human expect something from santaan

लोभात्प्रत्युपकाराय नन्वेता*न् किं न पश्‍यसि।

तथापि ममतावर्त्ते मोहगर्ते निपातिताः॥53॥

We all know But MAMTA

महामायाप्रभावेण संसारस्थितिकारिणा*।

तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः॥54॥

Bhagwaan ka Yoga Nidra. Mahamaya

महामाया हरेश्‍चैषा* तया सम्मोह्यते जगत्।

ज्ञानिनामपि चेतांसि देवी भगवती हि सा॥55॥

44:00
She has kept under Maya.
Moha HARAN kar leti
Vishay Sukh mein jo Jyaada.

बलादाकृष्य मोहाय महामाया प्रयच्छति।

तया विसृज्यते विश्‍वं जगदेतच्चराचरम्॥56॥

45

सैषा प्रसन्ना वरदा नृणां भवति मुक्तये।

Why this Shritis . No one knows.
Surat Samadhi . Why

47 min
Six Darshan
Ishvar Ichha . Praartn

Nyaay Vaishekia Bhaav . Dhyaan

48:00
MAA
All sristhi Prasav. Shakti CHALAN Praan Kriya. Vahaan Shakti.
Samasti Roop Shakti Maa
Maar Khaa Kar . Maa Aur humko nahi Chahiye.
Baccha Chushni. Khilauna
I want mother Child when it says I don’t want the toy .

Maa Kripa.
50 min

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी॥57॥

संसारबन्धहेतुश्‍च सैव सर्वेश्‍वरेश्‍वरी॥58॥

YAD AKSHAM ADHIGYAMTAMaya

rajya bhanga

Maaa Vidya SWAROOPINI . All becomes one. Bahu to One.

3 things remain . Jo bhakt .

Bhagwaan Bhakt Bhagwat

GYATA GYEY Gyan . Three remain

SUBJECT Object What connects is that

All are One.

One who is SACHHIDANDA ATMA same . Shakti Kriya

Subject object and Link

GYATA Gyeh GYAAN

सर्वेश्‍वरेश्‍वरी

राजोवाच॥59॥

भगवन् का हि सा देवी महामायेति यां भवान्॥60॥

ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च* किं द्विज।

यत्प्रभावा* च सा देवी यत्स्वरूपा यदुद्भवा॥61॥

तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर॥62॥

DEVI MAHATMYA

ऋषिरुवाच॥63॥

CHANDI 3

চন্ডী | Chandi (Bengali) – 3 – Chapter 1- Mahamaya

Sep 14, 2017 This talk introduces Mahamaya.

Mother worship is one of the most common forms of spiritual practice for the Hindus. Of all the books available on Mother worship, Chandi, i.e. Durga Saptashati is the most famous. These talks were delivered at the Ramakrishna Mission Vivekananda University, Belur Math.

ऋषिरुवाच॥63॥

नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम्॥64॥

तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम।

देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा॥65॥

उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते।

योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते॥66॥

purana सृष्टि वर्णन

सत्य का एक प्रकार

पौराणिक सत्य पर विज्ञान का सत्य नहीं

Bertrand Russel

about truth Gettle

Mathemtics rationality philosophy collapsed mathemtacilly

acharya shankar Bauddha

Standard and then तुलना only then

सत्य मिश्या

वे द मत पुराण मत Class of Truths

will not match with Veda or science

Veda मत सृष्टि अलग नही सब भगवान

योगी दर्शन करे पुराण मत

20 min

भगवान

कान का मैल .

आस्तीर्य शेषमभजत्कल्पान्‍ते भगवान् प्रभुः।

24min

तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ॥67॥

विष्णुकर्णमलोद्भूतो हन्‍तुं ब्रह्माणमुद्यतौ।

स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः॥68॥

25 nin

दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्।

29 Min

तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः॥69॥

विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्*

30 min

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्॥70॥

निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः॥71॥

31 min

Famous स्तुति

ब्रह्मोवाच॥72॥

32 min

त्वं स्वाहा त्वं स्वधां त्वं हि वषट्कारःस्वरात्मिका॥73॥

सृष्टि क्रिया शील कार्य ही जीवन का लक्षण

तामसिक . से राजनिक

Swaha – Yagya
SVADHA Pitri
Vo Shat – Standing . Pitri . Devvta .

41:00
You are one
Devtaaa is other
Kriya Link

Kriya – Using Swaha ..
42
Agni mein Arpan
Swaha

Pitri ko Arpan – Swadha

Yog karne ke liye

Mantra Phat Him . Devi

Dev Swadha swahaa

Hum Phat

Name ; For both

Kriya – Poorna – Swaha Swadha Vashate

44 : Om Shivay Namah
Sadhakar Ishta Shiva Mantra

Mind LAYA in Shiva

Ek Hua Swaha ke madyam

Mujhe aur Devta ko Ek kar de.

চন্ডী | Chandi (Bengali) 4 – Chapter 1 Brahma’s hymn, and death of Madhu-Kaitabh

10,888 views Sep 21, 2017 This talk explains the famous hymn ‘त्वं स्वाहा त्वं स्वधा…’ by Brahma to Mahamaya before the slaying of Madhu-Kaitabh These talks were delivered at the Ramakrishna Mission Vivekananda University, Belur Math.

Agnihotra

Karta Karma Kriya Bheda Jo hai . Uske liye yah Karma

Jo Theek Theek Sanyaasi . Unke liye nahi

TRI SANDHYA . Gayatri Japa. Sandhya Gayatri Mein lays . Naad .

Thakur. Naad Bhed Anahat .

4:30

Brhama Sristi Karein From Thought

Sansaar mane SHABDH . Karta Kriya .

Pavitraom Karma – Yagya . Gyaan .. Chandra Rohin

Agni Devta ;

6 min . Devta Shareer. Stree. SWAHA Swadha . Hindu Buddi Dull. Ideas we can not take

So Kahani . Purush Shukt. Bhagwan Sriti . se 10 anguli Bade. Sri Krishna Damodar. Rassi Chota. Ishvar is beyond Sristi . Veda Purush Suktam Bhautik Adhyatmik Suksham

Ishvar is more than that. Krishna Ko liya jaa raha . Shankarachrya Swami Vivekandna

Chinta Karne ka Kshmta Shunya .

Who knows you . You cinema wala . JC Bose. Nivedita. Swamiji

Europe History. Thinkers many . Renaissance.

10 min . No BADA admi Janma nahi liya. Baccha hi paida . Joke.

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता।

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः॥74॥

11:00

त्वमेव संध्या* सावित्री त्वं देवि जननी परा।

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्॥75॥

14 min

त्वयैतत्पाल्यते देवि त्वमत्स्यन्‍ते च सर्वदा।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने॥76॥

Sristhi Shabd Sansaar . Bhagwaan Shab se Chinhit , A U M

अन्तस्थ व्यंजन- ‘य,र,ल,व’- ये चार ऐसे वर्ण हें, जिनके अन्दर स्वर छिपे है, अतः इन्हें अन्तस्थ व्यंजन कहते है ।

KARAN 0 Ghambir Nidra

OM Sthool Shookhma

अन्तस्थ व्यंजन- ‘य,र,ल,व’- ये चार ऐसे वर्ण हें, जिनके अन्दर स्वर छिपे है, अतः इन्हें अन्तस्थ व्यंजन कहते है ।

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता।

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः॥74॥

Silmce Also you. Jagat All . It is you

त्वयैतत्पाल्यते देवि त्वमत्स्यन्‍ते च सर्वदा।

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने॥76॥

तथा संहृतिरूपान्‍ते जगतोऽस्य जगन्मये।

18 Min

Kalp ka nassh

19 miin

महाविद्या महामाया महामेधा महास्मृतिः॥77॥

महामोहा च भवती महादेवी महासुरी*

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी॥78॥

19 min Till 78

22 min

PURUSH PRAKRTI – Saankya .

Red Flower – RED Redness. In Clothe. Redness.

Yoga Sadhna . Redness .

Red Rose. Red. Redness

Vastu >. Color. Quality

Then RAJA guna. One Of the GUNA of MAA .

STithi – TAMAS

26 min . We are Dull . We are MAND Buddhi Maa Durga

Pratima. various objects. Dhyana . Inside. Charitra

Karuna. Matritva. Shakti .

Satva Rajas Tama.

27 Min

Shabd Roopa

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी

SANKHYA – Prakriti JADA

Tantra mata mein JADA nahi

कालरात्रिर्महारात्रिर्मोहरात्रिश्‍च दारुणा।

28 Min .

29 min

श्री

ह्री

मीश्‍वरी Ishvar Bhaav

बुद्धिर्बोध

लज्जा

पुष्टिस्त

तुष्टि

शान्तिः

क्षान्ति

क्षान्ति KSHAMA

Dharma Ke AATH Roop

31 min

त्वं श्रीस्त्वमीश्‍वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा॥79॥

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च।

33 Min

Fri

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा॥80॥

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा।

Frisbee , Chakra Boomerang .

36 Min . Comes back if does not hit

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी॥81॥

38 Min . Anything Beuatiful in world you are more tha that

Samasti Kalpana . Shakti , Shanti all She

परापराणां परमा त्वमेव परमेश्‍वरी।

यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके॥82॥

41 Min

Desh Kaal Abadh SAT ASAT

43 Min STUTI . Badhaa Kar Bolna .

Jaise Tarreef ke Bola.

Jyaada Badaha ke bolna . Dhappa Fatta

Constable ke Havaldar

Thoda Chesta .

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा*

44:50

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति* यो जगत्॥83॥

45 Min Maa Jagat Sriti .

Vishnu Sristi Shesh .

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्‍वरः।

46 Min .

विष्णुः शरीरग्रहणमहमीशान एव च॥84॥

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्।

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता॥85॥

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ।

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु॥86॥

बोधश्‍च क्रियतामस्य हन्‍तुमेतौ महासुरौ॥87॥

ऋषिरुवाच॥88॥

एवं स्तुता तदा देवी तामसी तत्र वेधसा॥89॥

विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ।

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः॥90॥

निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः।

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः॥91॥

एकार्णवेऽहिशयनात्ततः स ददृशे च तौ।

मधुकैटभो दुरात्मानावतिवीर्यपराक्रमौ॥92॥

क्रोधरक्‍तेक्षणावत्तुं* ब्रह्माणं जनितोद्यमौ।

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः॥93॥

पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः।

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ॥94॥

उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥95॥

श्रीभगवानुवाच॥96॥

भवेतामद्य मे तुष्टौ मम वध्यावुभावपि॥97॥

किमन्येन वरेणात्र एतावद्धि वृतं मम*॥98॥

ऋषिरुवाच॥99॥

वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्॥100॥

विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः*

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥101॥

ऋषिरुवाच॥102॥

तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।

कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः॥103॥

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।

प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते॥ ऐं ॐ॥104॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः॥१॥
उवाच १४, अर्धश्लोकाः २४, श्लोकाः ६६,
एवमादितः॥१०४ ॥

Atom bomb how to compare
46:30

विष्णुः शरीरग्रहणमहमीशान एव च॥84॥

कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्।

Mahanirvaan tantra
Avidya Avarn

maya shakti
Can be seen . janma from mahamaya

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता॥85॥

मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ।

49 min
udar bhaav quality

chaitanya ka pooja
50 min Hanuman lanka se pehle
Divya shakti Avishaap

51 Hanuman Prashansha Nahi . Jaga dena

Satya . Chaitanya satta . Jaga denna .

Maa achen aur aami achi . Bhavna Ki ache aamar.

Fusla Nahi rahe. Chaitanya Satta Jagaa

73 to 87 NIYAMIT PATH .
BOOJE karle . Mantra Shakti

Jeevan mein Azur Nash Andar bahar.

ACTION

73 to 87 NIYAMIT PATH .

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु॥86॥

बोधश्‍च क्रियतामस्य हन्‍तुमेतौ महासुरौ॥87॥

53

ऋषिरुवाच॥88॥

एवं स्तुता तदा देवी तामसी तत्र वेधसा॥89॥

विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ।

नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः॥90॥

Addya Shakti TVAM Sawaha .
Jajavalyaan Devi / Tejas Svwaroopa.

54:30

निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः।

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः॥91॥

एकार्णवेऽहिशयनात्ततः स ददृशे च तौ।

He was sleeping . Now got awake.

मधुकैटभो दुरात्मानावतिवीर्यपराक्रमौ॥92॥

क्रोधरक्‍तेक्षणावत्तुं* ब्रह्माणं जनितोद्यमौ।

55 min

समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः॥93॥

पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः।

56 min

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ॥94॥

उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्॥95॥

57 min

श्रीभगवानुवाच॥96॥

भवेतामद्य मे तुष्टौ मम वध्यावुभावपि॥97॥

किमन्येन वरेणात्र एतावद्धि वृतं मम*॥98॥

Get killed by Me. That VARA.

ऋषिरुवाच॥99॥

वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत्॥100॥

विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः*।

आवां जहि न यत्रोर्वी सलिलेन परिप्लुता॥101॥

59 min

ऋषिरुवाच॥102॥

तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।

कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः॥103॥

एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम्।

प्रभावमस्या देव्यास्तु भूयः श्रृणु वदामि ते॥ ऐं ॐ॥104॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः॥१॥
उवाच १४, अर्धश्लोकाः २४, श्लोकाः ६६,
एवमादितः॥१०४ ॥

চন্ডী | Chandi (Bengali) 05 – Chapter 2 – Mayer Abirbhav
https://www.youtube.com/watch?v=zkA967lbN4c

Second Chapter – Devataon ke Teja se Devi ka Pradurbhava aur Mahishasura ki Sena ka Vadha
https://www.drikpanchang.com/lyrics/durga-saptashati/chapters/second-chapter/durga-saptashati-second-chapter.html

Third Chapter – Senapatiyon sahit Mahishasura ka Vadha
https://www.drikpanchang.com/lyrics/durga-saptashati/chapters/third-chapter/durga-saptashati-third-chapter.html

॥ श्रीदुर्गासप्तशती – द्वितीयोऽध्यायः ॥
देवताओं के तेज से देवी का प्रादुर्भाव और महिषासुर की सेना का वध

॥ विनियोगः ॥
ॐ मध्यमचरित्रस्य विष्णुर्ऋषिः,महालक्ष्मीर्देवता, उष्णिक् छन्दः,

शाकम्भरी शक्तिः, दुर्गा बीजम्,वायुस्तत्त्वम्, यजुर्वेदः स्वरूपम्,

श्रीमहालक्ष्मीप्रीत्यर्थं मध्यमचरित्रजपे विनियोगः।

॥ ध्यानम् ॥
ॐ अक्षस्रक्‌परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां

दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम्।

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां

सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्॥

“ॐ ह्रीं” ऋषिरुवाच॥1॥

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा।

महिषेऽसुराणामधिपे देवानां च पुरन्दरे॥2॥

तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम्।

जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः॥3॥

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम्।

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ॥4॥

यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम्।

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम्॥5॥

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च।

अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति॥6॥

स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि।

विचरन्ति यथा मर्त्या महिषेण दुरात्मना॥7॥

एतद्वः कथितं सर्वममरारिविचेष्टितम्।

शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम्॥8॥

इत्थं निशम्य देवानां वचांसि मधुसूदनः।

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ॥9॥

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः।

निश्‍चक्राम महत्तेजो ब्रह्मणः शंकरस्य च॥10॥

अन्येषां चैव देवानां शक्रादीनां शरीरतः।

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत॥11॥

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम्।

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम्॥12॥

अतुलं तत्र तत्तेजः सर्वदेवशरीरजम्।

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा॥13॥

यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम्।

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा॥14॥

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत्।

वारुणेन च जङ्‍घोरू नितम्बस्तेजसा भुवः॥15॥

ब्रह्मणस्तेजसा पादौ तदङ्‌गुल्योऽर्कतेजसा।

वसूनां च कराङ्‌गुल्यः कौबेरेण च नासिका॥16॥

तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा।

नयनत्रितयं जज्ञे तथा पावकतेजसा॥17॥

भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च।

अन्येषां चैव देवानां सम्भवस्तेजसां शिवा॥18॥

ततः समस्तदेवानां तेजोराशिसमुद्भवाम्।

तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः*॥19॥

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक्।

चक्रं च दत्तवान् कृष्णः समुत्पाद्य* स्वचक्रतः॥20॥

शङ्‌खं च वरुणः शक्तिं ददौ तस्यै हुताशनः।

मारुतो दत्तवांश्‍चापं बाणपूर्णे तथेषुधी॥21॥

वज्रमिन्द्रः समुत्पाद्य* कुलिशादमराधिपः।

ददौ तस्यै सहस्राक्षो घण्टामैरावताद् गजात्॥22॥

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ।

प्रजापतिश्‍चाक्षमालां ददौ ब्रह्मा कमण्डलुम्॥23॥

समस्तरोमकूपेषु निजरश्मीन् दिवाकरः।

कालश्‍च दत्तवान् खड्‌गं तस्याश्‍चर्म* च निर्मलम्॥24॥

क्षीरोदश्‍चामलं हारमजरे च तथाम्बरे।

चूडामणिं तथा दिव्यं कुण्डले कटकानि च॥25॥

अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु।

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम्॥26॥

अङ्‌गुलीयकरत्‍नानि समस्तास्वङ्‌गुलीषु च।

विश्‍वकर्मा ददौ तस्यै परशुं चातिनिर्मलम्॥27॥

अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम्।

अम्लानपङ्‌कजां मालां शिरस्युरसि चापराम्॥28॥

अददज्जलधिस्तस्यै पङ्‌कजं चातिशोभनम्।

हिमवा‍न् वाहनं सिंहं रत्‍नानि विविधानि च॥29॥

ददावशून्यं सुरया पानपात्रं धनाधिपः।

शेषश्‍च सर्वनागेशो महामणिविभूषितम्॥30॥

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम्।

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा॥31॥

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः।

तस्या नादेन घोरेण कृत्स्नमापूरितं नभः॥32॥

अमायतातिमहता प्रतिशब्दो महानभूत्।

चुक्षुभुः सकला लोकाः समुद्राश्‍च चकम्पिरे॥33॥

चचाल वसुधा चेलुः सकलाश्‍च महीधराः।

जयेति देवाश्‍च मुदा तामूचुः सिंहवाहिनीम्*॥34॥

तुष्टुवुर्मुनयश्‍चैनां भक्तिनम्रात्ममूर्तयः।

दृष्ट्‌वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः॥35॥

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः।

आः किमेतदिति क्रोधादाभाष्य महिषासुरः॥36॥

अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः।

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा॥37॥

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्।

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम्॥38॥

दिशो भुजसहस्रेण समन्ताद् व्याप्य संस्थिताम्।

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम्॥39॥

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम्।

महिषासुरसेनानीश्‍चिक्षुराख्यो महासुरः॥40॥

युयुधे चामरश्‍चान्यैश्‍चतुरङ्‌गबलान्वितः।

रथानामयुतैः षड्‌भिरुदग्राख्यो महासुरः॥41॥

अयुध्यतायुतानां च सहस्रेण महाहनुः।

पञ्चाशद्‌भिश्‍च नियुतैरसिलोमा महासुरः॥42॥

अयुतानां शतैः षड्‌भिर्बाष्कलो युयुधे रणे।

गजवाजिसहस्रौघैरनेकैः* परिवारितः*॥43॥

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत।

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः॥44॥

युयुधे संयुगे तत्र रथानां परिवारितः*।

अन्ये च तत्रायुतशो रथनागहयैर्वृताः॥45॥

युयुधुः संयुगे देव्या सह तत्र महासुराः।

कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा॥46॥

हयानां च वृतो युद्धे तत्राभून्महिषासुरः।

तोमरैर्भिन्दिपालैश्‍च शक्तिभिर्मुसलैस्तथा॥47॥

युयुधुः संयुगे देव्या खड्‌गैः परशुपट्टिशैः।

केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे॥48॥

देवीं खड्‍गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः।

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका॥49॥

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी।

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः॥50॥

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्‍वरी।

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी॥51॥

चचारासुरसैन्येषु वनेष्विव हुताशनः।

निःश्‍वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका॥52॥

त एव सद्यः सम्भूता गणाः शतसहस्रशः।

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः॥53॥

नाशयन्तोऽसुरगणान् देवीशक्‍त्युपबृंहिताः।

अवादयन्त पटहान् गणाः शङ्‌खांस्तथापरे॥54॥

मृदङ्‌गांश्‍च तथैवान्ये तस्मिन् युद्धमहोत्सवे।

ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः*॥55॥

खड्‌गादिभिश्‍च शतशो निजघान महासुरान्।

पातयामास चैवान्यान् घण्टास्वनविमोहितान्॥56॥

असुरान् भुवि पाशेन बद्‌ध्वा चान्यानकर्षयत्।

केचिद् द्विधा कृतास्तीक्ष्णैः खड्‌गपातैस्तथापरे॥57॥

विपोथिता निपातेन गदया भुवि शेरते।

वेमुश्‍च केचिद्रुधिरं मुसलेन भृशं हताः॥58॥

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि।

निरन्तराः शरौघेण कृताः केचिद्रणाजिरे॥59॥

श्ये*नानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः।

केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे॥60॥

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः।

विच्छिन्नजङ्‌घास्त्वपरे पेतुरुर्व्यां महासुराः॥61॥

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः।

छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः॥62॥

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः।

ननृतुश्‍चापरे तत्र युद्धे तूर्यलयाश्रिताः॥63॥

कबन्धाश्छिन्नशिरसः खड्‌गशक्त्यृष्टिपाणयः।

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः*॥64॥

पातितै रथनागाश्‍वैरसुरैश्‍च वसुन्धरा।

अगम्या साभवत्तत्र यत्राभूत्स महारणः॥65॥

शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः।

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम्॥66॥

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका।

निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम्॥67॥

स च सिंहो महानादमुत्सृजन्धुतकेसरः।

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति॥68॥

देव्या गणैश्‍च तैस्तत्र कृतं युद्धं महासुरैः।

यथैषां* तुतुषुर्देवाः* पुष्पवृष्टिमुचो दिवि॥ॐ॥69॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः॥२॥
उवाच १, श्‍लोकाः ६८, एवम् ६९,
एवमादितः॥१७३ ॥

=====