Chandi , Durga Saptasati , Devi Mahatmya

Video

Decoding the Chandi (Devi Mahatmya) | Swami Harinamananda

40:03 for Brahma Stuti

Brahma Stuti to get out of Tamas

She Takes Responsibility – She Does Not Solve , but Dissolves , . Let Problems go and you move on. Helpless Try to Link to Divine Mother. Downpours – Knowledge , Strength , Courage

Text

Notes

To Remove TAMAS

अथ तन्त्रोक्तं रात्रि सूक्तम्

ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्.निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः .1

ब्रह्मोवाच 
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका.सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता. 2
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः.त्वमेव संध्या सावित्री त्वं देवि जननी परा. 3
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्.त्वयैतत्पाल्यते देवी त्वमत्स्यन्ते च सर्वदा.4
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूप च पालने.तथा संहृतिरूपान्ते जगतोअस्य जगन्मये. 5
महाविद्या महामाया महामेधा महास्मृतिः.महामोह च भवती महादेवी महासुरी. 6
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी.कालरात्रिर्महरात्रिर्मोह्रात्रिश्च दारुणा. 7
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा.लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च. 8
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा.शङ्खिनी चापिनी बाणभुशुण्डपरिघायुधा. 9
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी.परापराणां  परमा त्वमेव परमेश्वरी. 10
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके.तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा .11
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्.सोअपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः .12
विष्णुः शरीरग्रहणमहमीशान एव च.कारितास्ते यतोअतस्वां ख स्तोतुं शक्तिमान् भवेत् .13
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि सन्स्तुता.मोहयैतो दुराधर्षावसुरौ मधुकैटभौ .14
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु.बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ.15

From 12:39 Onwards TO 15:55 प्रथम अध्याय में श्लोक 70 से श्लोक 90  PDF

Sri Devi Stuti (Brahma kruta Devi Stuti, Sri Chandi Path) ஸ்ரீ தேவி ஸ்துதி (பிரம்மர் அருளியது)

Chandi Paath 

Durga Saptashati Chanting (Chandipath)

Chandi Paath by Swami Sarvagananda

https://youtube.com/watch?v=Lo7JbQsrPpc%3Flist%3DPLTzZtNWbMuT4_pN2NXQHzRS0FTOShcp3q

Chandi Paath – Aarati, Aigiri Nandini

https://youtube.com/watch?v=ka7XqvKobKc%3Flist%3DPLTzZtNWbMuT4_pN2NXQHzRS0FTOShcp3q

d

d

https://youtube.com/watch?v=EfE9HnMJ9vE%3Flist%3DPLTzZtNWbMuT4_pN2NXQHzRS0FTOShcp3q